Bhagavadgita Slokas

Chapter 1 !

Arjuna Vishada Yoga ! - English Text

Sloka Text in Devanagari, Telugu, Kannada, Gujarati, and English

|| Om tat sat ||

Bhagavadgīta
prathamōdhyāyaḥ
arjunaviṣādayōgaḥ

dhr̥tarāṣṭra uvāca:
dharmakṣētrē kurukṣētrē
samavētā yuyutsavaḥ |
māmakāḥ pāṇḍavaścaiva
kimakurvatu saṁjaya ||1||

saṁjaya uvāca:
dr̥ṣṭvātu pāṇḍavānīkaṁ
vyūḍhaṁ duryōdhanastadā |
ācārya mupasaṅgamya
rājā vacanamabravīt ||2||

paśyaitāṁ pāṇḍu putrāṇāṁ
ācāryamahatīṁ camūm|
vyūḍhāṁ drupada putrēṇa
tava śiṣyēṇa dhīmatā ||3||

atraśūrā mahēṣvāsā
bhīmārjuna samāyudhiḥ |
yuyudhānō virāṭaśca
drupadaśca mahārathaḥ ||4||

dr̥ṣṭakētuścēkitānaḥ
kāśīrājaśca vīryavān |
purujitkuntī bhōjaśca
śaibyaśca narapuṅgavaḥ ||5||

yudhāmanyuśca vikrānta
uttamaujāśca vīryavān |
saubhaudrō draupadēyāśca
sarva ēva mahārathāḥ ||6||

asmākaṁ tu viśiṣṭhā yē
tānnibōdha dvijōttama |
nāyakā mamasainyasya
saṁjñārthaṁ tān bravīmitē ||7||

bhavān bhīṣmaśca karṇaśca
kr̥paśca samitiñjayaḥ|
aśvatthāmā vikarṇaśca
saumadatti stathaivaca ||8||

anyē ca bahavaḥ śūrā
madarthē tyakta jīvitāḥ |
nānāśastra praharaṇāḥ
sarvē yuddhaviśāradāḥ ||9||

aparyāptaṁ tadasmākaṁ
balaṁ bhīṣmābhirakṣitam |
paryāptaṁ tvidamētēṣāṁ
balaṁ bhīmābhirakṣitāṁ ||10||

ayanēṣu ca sarvēṣu
yathā bhāga mavasthitāḥ|
bhīṣmamēvābhi rakṣantu
bhavantaḥ sarvaēva hi ||11||

tasya saṁjanayan harṣaṁ
kuruvr̥ddhaḥ pitāmahaḥ |
siṁhanādaṁ vinadyōcchaiḥ
śaṁkhaṁ dhadmau pratāpavān ||12||

tataḥ śaṁkhāśca bhēryaśca
paṇavānaka gōmukhāḥ |
sahasaivābhyahanyaṁta
sa śabdastumulō'bhavat ||13||

tataḥ śvētaiḥ hayairyuktē
mahati syandanē sthitau |
mādhavaḥ pāṇḍavaścaiva
divyau śaṁkhau pradadhmatuḥ||14||

pāñcajanyaṁ hr̥ṣīkēśō
dēvadattaṁ dhanaṁjayaḥ|
pauṇḍraṁ dadhmau mahāśaṁkhaṁ
bhīmakarmā vr̥kōda raḥ || 15||

anantavijayaṁ rājā
kuntīputrō yudhiṣṭiraḥ |
nakulaḥ sahadēvaśca
sughōṣa maṇipuṣpakau||16||

kāśyaśca paramēṣvāsaḥ
śikhaṇḍīca maharathaḥ |
dhr̥ṣṭadyamnō virāṭaśca
sātyakiścāparājitaḥ ||17||

drupadō draupadēyāśca
sarvaśaḥ pr̥thivīpatē |
saubhadraśca mahābāhuḥ
śaṁkhān dadhmuḥ pr̥thak pr̥thak ||18||

saghōṣō dhārtarāṣṭrāṇāṁ
hr̥dayāni vyadārayat |
nabhaśca pr̥thivīṁ caiva
tumulō vyanu nādayan ||19||

atha vyavasthitān dr̥ṣṭvā
dhārtarāṣṭrān kapidhvajaḥ |
pravr̥tē śastrasampātē
dhanurudyamya pāṇḍavaḥ ||20||

hr̥ṣīkēśaṁ tadā vākyaṁ
idamāha mahīpatē |
arjuna uvāca:
sēnayōrubhayōrmadhyē
rathaṁ sthāpayamē'cyutā || 21 ||

yāvadētānnirīkṣē'haṁ
yōddhukāmānavasthitān |
kairmayāsaha yōddhavyaṁ
asmin raṇa samudyamē ||22||

yōtsyamānā navēkṣē'haṁ
ya ētē'tra samāgatāḥ |
dhārtarāṣṭrasya durbuddhēḥ
yuddhē priya cikīrṣavaḥ ||23||

sañjaya uvāca:
ēvamuktō hr̥ṣīkēśō
guḍākēśēna bhārata |
sēnayōrubhayōrmadhyē
sthāpayitvā rathōttamam ||24||

bhīṣma drōṇa pramukhataḥ
sarvēṣāṁ ca mahīkṣitām |
uvāca pārtha paśyaitān
samavētān kurūniti ||25||

tatrāpaśyat sthitān pārthaḥ
pitr̥̄natha pitāmahān |
ācāryān mātulān bhrātrūn
putrānpautrān sakhīṁstathā||26||

śvaśurān suhr̥daścaiva
sēnayōrubhayōrapi|
tān samīkṣya sa kauntēyaḥ
sarvān bandhūnavasthitān||27||

kr̥payā parayā''viṣṭō
viṣīdan idamabravīt |

arjuna uvāca ||
dr̥ṣṭvēmaṁ svajanaṁ kr̥ṣṇa
yuyutsaṁ samupasthitam||28||

sīdanti mama gātrāṇi
mukhaṁca pariśuṣyati|
vēpathuśca śarīrē mē
rōmaharṣaścajāyatē ||29||

gāṇḍīvaṁ sraṁsatē hastāt
tvakcaiva paridahyatē |
na ca śaknōmyavasthātuṁ
bhramatīva ca mē manaḥ ||30||

nimittāni ca paśyāmi
viparītāni kēśava|
na caśrēyō'nupaśyāmi
hatvā svajanamāhavē ||31||

na kāñkṣē vijayaṁ kr̥ṣṇa
na ca rājyaṁsukhāni ca|
kiṁnō rājyēna gōviṁda
kiṁ bhōgairjīvitēna vā ||32||

yēṣāmarthē kāṁkṣitaṁ nō
rājyaṁ bhōgāḥ sukhānica |
ta imē'vasthitā yuddhē
prāṇāṁstyaktvā dhanāni ca || 33||

acāryāḥ pitaraḥ putrāḥ
tathaivaca pitāmahāḥ|
mātulāḥ śvaśurāḥ pautrāḥ
syālāḥ sambandhinastadā ||34||

ētānnahantumicchāmi
ghnatō'pimadhusūdana |
api trailōkyarājyasya
hētōḥ kiṁ nu mahīkr̥tē ||35||

nihatya dhārtarāṣṭrānnaḥ
kāprītiḥ syājjanārdana |
pāpamēvāśrayē dasmān
hatvaitānātatāyinaḥ ||36||

tasmānnārhā vayaṁ hantuṁ
dhārtarāṣṭrān svabāndhavān |
svajanaṁ hi kathaṁ hatvā
sukhinaḥ syāma mādhavaḥ ||37||

yadyapyētē na paśyanti
lōbhōpahata cētasaḥ |
kulakṣayakr̥taṁ dōṣaṁ
mitradrōhē ca pātakam||38||

kathaṁ na jñēyamasmābhiḥ
pāpādasmānnivartitum|
kulakṣayakr̥taṁ dōṣaṁ
prapaśyadbhirjanārdana ||39||

kulakṣayē praṇaśyanti
kuladharmāḥ sanātanaḥ |
dharmē naṣṭē kulaṁ kr̥tsnaṁ
adharmō'bhibhavatyuta||40||

adharmābhibhavāt kr̥ṣṇa
praduṣyanti kulastriyaḥ |
strīṣu duṣṭāsu vārṣṇēya
jāyatē varṇa saṁkaraḥ ||41||

saṅkarō narakāyaiva
kulaghnānāṁ kulasya ca|
patanti pitarō hyēṣāṁ
luptapiṇḍōdaka kriyāḥ ||42||

dōṣērētaiḥ kulaghnānāṁ
varṇasaṅkarakārakaiḥ |
utsādyantē jātidharmāḥ
kuladharmāśca śāśvatāḥ ||43||

utsanna kuladharmāṇāṁ
manuṣyāṇāṁ janārdana |
narakē niyataṁ vāsō
bhavatītyanuśuśruma ||44||

ahō bata mahāpāpaṁ
kartuṁ vyavasthitā vayaṁ |
yadrājya sukhalōbhēna
hantuṁ svajana mudyatāḥ ||45||

yadi māmapratīkāra
maśastraṁ śastrapāṇayaḥ |
dhārtarāṣṭrā raṇē hanyuḥ
tanmē kṣēmataraṁ bhavēt ||46||

saṁjaya uvāca:
ēvamuktvā arjunaḥ saṁkhyē
rathōpastha upāviśat |
visr̥jya saśaraṁ cāpaṁ
śōka saṁvighnamānasaḥ ||47||

iti śrīmadbhavadgītāsūpaniṣatsu
brahmavidyāyāṁ yōga śāstrē
śrīkr̥ṣṇārjuna saṁvādē
arjuna viṣādayōgō nāma
prathamō'dhyāyaḥ |
||ōm tat sat ||